Yoga Sutra 1.49: śruta-anumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt
Yoga Sutra 1.49 śruta-anumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt Summary Yoga Sutra 1.49, “śruta-anumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt,” translates to “This wisdom is distinct from and beyond the insights gained from hearing or inference.” This Sutra emphasizes the unique and superior nature of direct intuitive knowledge compared to knowledge acquired through traditional means. Analysis of the Sutra śruta (Hearing): “śruta” […]
Yoga Sutra 1.49: śruta-anumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt Read More »
Education Sutras Yoga