Jai Salsbery | E-RYT 500, CPT, CES.

Introduced to yoga in 1999 at Breitenbush Hotsprings retreat and conference center, Jai integrated the teachings into life and became a teacher himself in 2018. Jai now holds teaching certifications in Hatha, Vinyasa, Pranayama, Yin, Yoga Nidra, and Aerial Yoga. As of this writing, he has +3000 teaching hours and serves as primary tracher at Vallarta Breeze Yoga in Puerto Vallarta Mexico.

Reclaim-90 | Move Better. Live Stronger.

Reclaim-90 | Move Better. Live Stronger. A Corrective Exercise and Yoga-Informed Personal Training Session for Functional Fitness and Mobility If your body feels tight, unstable, or out of alignment, it’s not just aging—it’s dysfunction. And fortunately dysfunction is something you can improve. Reclaim-90 is a 90-minute, one-on-one session that blends the science of corrective exercise […]

Reclaim-90 | Move Better. Live Stronger. Read More »

Blog Yoga

The Chicatana Ants of Puerto Vallarta | Tiny Teachers with Big Lessons

The Chicatana Ants of Puerto Vallarta Tiny Teachers with Big Lessons At Vallarta Breeze Yoga, we believe that nature holds the greatest wisdom. And if there’s one creature that embodies strength, resilience, and the art of mindful movement, it’s the chicatana ant. These remarkable insects aren’t just a curiosity of Puerto Vallarta; they are architects

The Chicatana Ants of Puerto Vallarta | Tiny Teachers with Big Lessons Read More »

Blog

What’s the Deal with Yoga? Fitness, Philosophy, and Religion

What’s the Deal with Yoga? Fitness, Philosophy, and Religion When I first started teaching yoga, I was ready to dive into deep philosophical conversations about Patanjali’s Yoga Sutras, the eight-limbed path, and even the more religious aspects like Bhakti Yoga. I imagined spending time guiding students through the spiritual and ethical dimensions of the practice.

What’s the Deal with Yoga? Fitness, Philosophy, and Religion Read More »

Blog

Yoga Sutra 3.56 | Sattvapuruṣayoḥ śuddhisāmye kaivalyam

Yoga Sutra 3.56 | Sattvapuruṣayoḥ śuddhisāmye kaivalyam Yoga Sutra 3.56 in Context Sanskrit Text Sattvapuruṣayoḥ śuddhisāmye kaivalyam. Literal Translation “Liberation (kaivalyam) is achieved when the purity of the sattva (pure intellect) equals the purity of the puruṣa (soul).” Yoga Sutra 3.56 concludes the section on advanced yogic knowledge and practices by reaffirming the ultimate goal

Yoga Sutra 3.56 | Sattvapuruṣayoḥ śuddhisāmye kaivalyam Read More »

Education Sutras Yoga

Yoga Sutra 3.55 | Tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam

Yoga Sutra 3.55 | Tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam Yoga Sutra 3.55 in Context Sanskrit Text Tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam. Literal Translation “Knowledge born of discernment (vivekaja-jñānam) is liberating, universal, transcending all objects, beyond all forms, and beyond sequence.” Yoga Sutra 3.55 highlights the culmination of yogic wisdom, emphasizing a

Yoga Sutra 3.55 | Tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ ceti vivekajaṃ jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.54 | Jātilakṣaṇa deśairanyatānavacchedāt tulyayostataḥ pratipattiḥ

Yoga Sutra 3.54 | Jātilakṣaṇa deśairanyatānavacchedāt tulyayostataḥ pratipattiḥ Yoga Sutra 3.54 in Context Sanskrit Text Jātilakṣaṇa deśairanyatānavacchedāt tulyayostataḥ pratipattiḥ. Literal Translation “By distinguishing differences based on species, characteristics, and location, precise knowledge of seemingly similar objects is attained.” Yoga Sutra 3.54 describes the yogi’s ability to clearly discern subtle differences between objects or phenomena that

Yoga Sutra 3.54 | Jātilakṣaṇa deśairanyatānavacchedāt tulyayostataḥ pratipattiḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.53 | Kṣaṇa-tat-kramayoḥ saṃyamād vivekajaṃ jñānam

Yoga Sutra 3.53 | Kṣaṇa-tat-kramayoḥ saṃyamād vivekajaṃ jñānam Yoga Sutra 3.53 in Context Sanskrit Text Kṣaṇa-tat-kramayoḥ saṃyamād vivekajaṃ jñānam. Literal Translation “By performing samyama on the moments (kṣaṇa) and their succession (tat-krama), knowledge born of discernment (vivekaja-jñāna) is attained.” Yoga Sutra 3.53 delves into the understanding of time and its sequential nature. By applying samyama—a

Yoga Sutra 3.53 | Kṣaṇa-tat-kramayoḥ saṃyamād vivekajaṃ jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.52 | Sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt

Yoga Sutra 3.52 | Sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt Yoga Sutra 3.52 in Context Sanskrit Text Sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt. Literal Translation “When invited by celestial beings to higher realms, one should neither become entangled nor proud, as this could lead to undesirable consequences.” Yoga Sutra 3.52 provides a cautionary note for advanced practitioners who may encounter divine

Yoga Sutra 3.52 | Sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt Read More »

Education Sutras Yoga

Yoga Sutra 3.51 | Tadvairāgyād api doṣa-bīja-kṣaye kaivalyam

Yoga Sutra 3.51 | Tadvairāgyād api doṣa-bīja-kṣaye kaivalyam Yoga Sutra 3.51 in Context Sanskrit Text Tadvairāgyād api doṣa-bīja-kṣaye kaivalyam. Literal Translation “Through complete dispassion even toward the highest attainments, the seeds of bondage are destroyed, and liberation (kaivalyam) is attained.” Yoga Sutra 3.51 addresses the importance of developing dispassion (vairāgya) even toward extraordinary powers (siddhis)

Yoga Sutra 3.51 | Tadvairāgyād api doṣa-bīja-kṣaye kaivalyam Read More »

Education Sutras Yoga

Yoga Sutra 3.50 | Sattvapuruṣānyatākhyāti mātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca

Yoga Sutra 3.50 | Sattvapuruṣānyatākhyāti mātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca Yoga Sutra 3.50 in Context Sanskrit Text Sattvapuruṣānyatākhyāti mātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca. Literal Translation “Through the realization of the distinction between sattva (pure intellect) and puruṣa (soul), mastery over all states of existence and omniscience are attained.” Yoga Sutra 3.50 explores the profound realization of the

Yoga Sutra 3.50 | Sattvapuruṣānyatākhyāti mātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca Read More »

Education Sutras Yoga

Yoga Sutra 3.49 | Tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca

Yoga Sutra 3.49 | Tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca Yoga Sutra 3.49 in Context Sanskrit Text Tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca. Literal Translation “From that, the ability to move as fast as the mind, independence from the senses, and mastery over the primary cause (prakriti) are attained.” Yoga Sutra 3.49 highlights the extraordinary powers (siddhis) that arise

Yoga Sutra 3.49 | Tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca Read More »

Education Sutras Yoga

Yoga Sutra 3.48 | Grahaṇa-svarūpa-asmitā-anvaya-arthavatva-samyamād indriyajayaḥ

Yoga Sutra 3.48 | Grahaṇa-svarūpa-asmitā-anvaya-arthavatva-samyamād indriyajayaḥ Yoga Sutra 3.48 in Context Sanskrit Text Grahaṇa-svarūpa-asmitā-anvaya-arthavatva-samyamād indriyajayaḥ. Literal Translation “Through mastery of the relationship between perception, the form of the senses, egoism, and purpose, one attains control over the senses.” Yoga Sutra 3.48 describes how mastery over the sensory faculties, or indriyajayaḥ, is achieved through samyama—a yogic

Yoga Sutra 3.48 | Grahaṇa-svarūpa-asmitā-anvaya-arthavatva-samyamād indriyajayaḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.47 | Rūpalāvaṇya balavajra saṃhananatvāni kāyasampat

Yoga Sutra 3.47 | Rūpalāvaṇya balavajra saṃhananatvāni kāyasampat Yoga Sutra 3.47 in Context Sanskrit Text Rūpalāvaṇya balavajra saṃhananatvāni kāyasampat. Literal Translation “Perfection of the body encompasses beauty, grace, strength, adamantine hardness, and physical resilience.” Yoga Sutra 3.47 emphasizes the perfection of the physical body, termed kāyasampat. This sutra describes how advanced yogic practices refine the

Yoga Sutra 3.47 | Rūpalāvaṇya balavajra saṃhananatvāni kāyasampat Read More »

Education Sutras Yoga

Yoga Sutra 3.46 | Tato’ṇimādiprādurbhāvaḥ kāya-sampat-tad-dharmānabhighātaśca

Yoga Sutra 3.46 | Tato’ṇimādiprādurbhāvaḥ kāya-sampat-tad-dharmānabhighātaśca Yoga Sutra 3.46 in Context Sanskrit Text: ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च।(Tato’ṇimādiprādurbhāvaḥ kāya-sampat-tad-dharmānabhighātaśca.) Literal Translation: “From that (mastery over the elements) arise the perfections such as aṇimā (minuteness) and others, perfection of the body (kāya-sampat), and immunity to the obstacles of its qualities.” In Yoga Sutra 3.46, Patanjali discusses the extraordinary attainments

Yoga Sutra 3.46 | Tato’ṇimādiprādurbhāvaḥ kāya-sampat-tad-dharmānabhighātaśca Read More »

Education Sutras Yoga

Yoga Sutra 3.45 | Sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūta-jayaḥ

Yoga Sutra 3.45 | Sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūta-jayaḥ Yoga Sutra 3.45 in Context Sanskrit Text: स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः।(Sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūta-jayaḥ.) Literal Translation: “By Samyama on the gross, inherent nature, subtle, interconnected, and purposive aspects of the elements (bhūtas), mastery over the elements is achieved.” In Yoga Sutra 3.45, Patanjali explains how focused meditation on the fundamental aspects of the elements—both

Yoga Sutra 3.45 | Sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūta-jayaḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.44 | Bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ

Yoga Sutra 3.44 | Bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ Yoga Sutra 3.44 in Context Sanskrit Text: बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः।(Bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ.) Literal Translation: “When the mental modifications (vṛtti) are external and unimagined, this is called the great disembodied state (mahāvidehā). From this, the veil over inner illumination (prakāśāvaraṇa) is destroyed.” In Yoga

Yoga Sutra 3.44 | Bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.43 | Kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge’ntardhānam

Yoga Sutra 3.43 | Kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge’ntardhānam Yoga Sutra 3.43 in Context Sanskrit Text: कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुप्रकाशासंप्रयोगेऽन्तर्धानम्।(Kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge’ntardhānam.) Literal Translation: “By Samyama on the form of the body, by suspending its power to be perceived, and by disconnecting the light of perception from the eyes, invisibility (antardhānam) is achieved.” In Yoga Sutra 3.43, Patanjali explains

Yoga Sutra 3.43 | Kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge’ntardhānam Read More »

Education Sutras Yoga

Yoga Sutra 3.42 | Śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram

Yoga Sutra 3.42 | Śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram Yoga Sutra 3.42 in Context Sanskrit Text: श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम्।(Śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram.) Literal Translation: “By Samyama on the relationship between the ear (śrotra) and space (ākāśa), divine hearing (divyaṁ śrotram) is attained.” In Yoga Sutra 3.42, Patanjali discusses the siddhi (supernatural ability) of divine hearing that

Yoga Sutra 3.42 | Śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyaṁ śrotram Read More »

Education Sutras Yoga

Yoga Sutra 3.41 | Samāna-jayāt jvalanam

Yoga Sutra 3.41 | Samāna-jayāt jvalanam Yoga Sutra 3.41 in Context Sanskrit Text: समानजयाज्ज्वलनम्।(Samāna-jayāt jvalanam.) Literal Translation: “By mastery of Samāna (one of the vital life forces), the yogi radiates brilliance (jvalanam).” In Yoga Sutra 3.41, Patanjali describes how mastery over Samāna, the vital energy responsible for balancing and harmonizing internal forces, grants the practitioner

Yoga Sutra 3.41 | Samāna-jayāt jvalanam Read More »

Education Sutras Yoga

Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca

Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca Yoga Sutra 3.40 in Context Sanskrit Text: उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च।(Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca.) Literal Translation: “By mastery of Udāna (one of the vital life forces), freedom from water, mud, thorns, and similar obstacles is attained, along with the ability to ascend.” In Yoga Sutra 3.40, Patanjali

Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca Read More »

Education Sutras Yoga

Yoga Sutra 3.39 | Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ

Yoga Sutra 3.39 | Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ Yoga Sutra 3.39 in Context Sanskrit Text: बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः।(Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ.) Literal Translation: “By loosening the causes of bondage and understanding the movement of consciousness, the yogi’s mind enters another’s body.” In Yoga Sutra 3.39, Patanjali describes a siddhi (supernatural ability) that arises from mastery

Yoga Sutra 3.39 | Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.38 | Te samādhāv upasargā vyutthāne siddhayaḥ

Yoga Sutra 3.38 | Te samādhāv upasargā vyutthāne siddhayaḥ Yoga Sutra 3.38 in Context Sanskrit Text: ते समाधावुपसर्गा व्युत्थाने सिद्धयः।(Te samādhāv upasargā vyutthāne siddhayaḥ.) Literal Translation: “These powers (siddhis) are obstacles to Samadhi but are accomplishments in the worldly state.” Yoga Sutra 3.38 emphasizes that siddhis (extraordinary abilities gained through advanced practice) can act as

Yoga Sutra 3.38 | Te samādhāv upasargā vyutthāne siddhayaḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.37 | Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante

Yoga Sutra 3.37 | Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante Yoga Sutra 3.37 in Context Sanskrit Text: ततः प्रतीभश्रवणवेदनादर्शास्वादवार्ता जायन्ते।(Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante.) Literal Translation: “From this (Samyama), arise intuitive hearing (śrāvaṇa), touch (vedanā), sight (darśa), taste (āsvāda), and smell (vārtā).” In Yoga Sutra 3.37, Patanjali elaborates on the extraordinary sensory abilities that emerge as a result of advanced

Yoga Sutra 3.37 | Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante Read More »

Education Sutras Yoga

Yoga Sutra 3.36 | Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam

Yoga Sutra 3.36 | Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam Yoga Sutra 3.36 in Context Sanskrit Text: सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम्।(Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam.) Literal Translation: “Enjoyment arises from the non-discrimination between the pure essence (sattva) and the Self (puruṣa), which are entirely distinct. By Samyama on the Self, knowledge of the puruṣa

Yoga Sutra 3.36 | Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam Read More »

Yoga

Yoga Sutra 3.35 | Hṛdaye cittasaṁvit

Yoga Sutra 3.35 | Hṛdaye cittasaṁvit Yoga Sutra 3.35 in Context Sanskrit Text: हृदय े चित्तसंवित्।(Hṛdaye cittasaṁvit.) Literal Translation: “By Samyama on the heart (hṛdaya), knowledge of the workings of the mind (citta-saṁvit) is gained.” In Yoga Sutra 3.35, Patanjali explains the connection between the heart and the mind and how focused meditation on the

Yoga Sutra 3.35 | Hṛdaye cittasaṁvit Read More »

Education Sutras Yoga
Scroll to Top