Yoga Sutra 3.21 | Kāya-rūpa-saṁyamāt tat-grahaṇa-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge ‘ntardhānam
Yoga Sutra 3.21 | Kāya-rūpa-saṁyamāt tat-grahaṇa-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge ‘ntardhānam Yoga Sutra 3.21 in Context Sanskrit Text:Kāya-rūpa-saṁyamāt tat-grahaṇa-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge ‘ntardhānam. Literal Translation:“By Samyama on the form of the body and suspending its power of being seen, there arises invisibility as the connection between the eye and light is broken.” Yoga Sutra 3.21 describes an extraordinary siddhi (yogic […]