Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca
Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca Yoga Sutra 3.40 in Context Sanskrit Text: उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च।(Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca.) Literal Translation: “By mastery of Udāna (one of the vital life forces), freedom from water, mud, thorns, and similar obstacles is attained, along with the ability to ascend.” In Yoga Sutra 3.40, Patanjali […]
Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca Read More »
Education Sutras Yoga