Jai Salsbery | E-RYT 500

Introduced to yoga in 1999 at Breitenbush Hotsprings retreat and conference center, Jai integrated the teachings into life and became a teacher himself in 2018. Jai now holds teaching certifications in Hatha, Vinyasa, Pranayama, Yin, Yoga Nidra, and Aerial Yoga. As of this writing, he has +2500 teaching hours and serves as primary tracher at Vallarta Breeze Yoga in Puerto Vallarta Mexico.

Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca

Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca Yoga Sutra 3.40 in Context Sanskrit Text: उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च।(Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca.) Literal Translation: “By mastery of Udāna (one of the vital life forces), freedom from water, mud, thorns, and similar obstacles is attained, along with the ability to ascend.” In Yoga Sutra 3.40, Patanjali […]

Yoga Sutra 3.40 | Udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca Read More »

Education Sutras Yoga

Yoga Sutra 3.39 | Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ

Yoga Sutra 3.39 | Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ Yoga Sutra 3.39 in Context Sanskrit Text: बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः।(Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ.) Literal Translation: “By loosening the causes of bondage and understanding the movement of consciousness, the yogi’s mind enters another’s body.” In Yoga Sutra 3.39, Patanjali describes a siddhi (supernatural ability) that arises from mastery

Yoga Sutra 3.39 | Bandha kāraṇa-śaithilyāt-pracāra-saṃvedanācca cittasya para-śarīrāveśaḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.38 | Te samādhāv upasargā vyutthāne siddhayaḥ

Yoga Sutra 3.38 | Te samādhāv upasargā vyutthāne siddhayaḥ Yoga Sutra 3.38 in Context Sanskrit Text: ते समाधावुपसर्गा व्युत्थाने सिद्धयः।(Te samādhāv upasargā vyutthāne siddhayaḥ.) Literal Translation: “These powers (siddhis) are obstacles to Samadhi but are accomplishments in the worldly state.” Yoga Sutra 3.38 emphasizes that siddhis (extraordinary abilities gained through advanced practice) can act as

Yoga Sutra 3.38 | Te samādhāv upasargā vyutthāne siddhayaḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.37 | Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante

Yoga Sutra 3.37 | Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante Yoga Sutra 3.37 in Context Sanskrit Text: ततः प्रतीभश्रवणवेदनादर्शास्वादवार्ता जायन्ते।(Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante.) Literal Translation: “From this (Samyama), arise intuitive hearing (śrāvaṇa), touch (vedanā), sight (darśa), taste (āsvāda), and smell (vārtā).” In Yoga Sutra 3.37, Patanjali elaborates on the extraordinary sensory abilities that emerge as a result of advanced

Yoga Sutra 3.37 | Tataḥ prātibha-śrāvaṇa-vedanā-darśāsvāda-vārtā jāyante Read More »

Education Sutras Yoga

Yoga Sutra 3.36 | Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam

Yoga Sutra 3.36 | Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam Yoga Sutra 3.36 in Context Sanskrit Text: सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम्।(Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam.) Literal Translation: “Enjoyment arises from the non-discrimination between the pure essence (sattva) and the Self (puruṣa), which are entirely distinct. By Samyama on the Self, knowledge of the puruṣa

Yoga Sutra 3.36 | Sattva-puruṣayor atyanta asaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṃyamātpuruṣajñānam Read More »

Yoga

Yoga Sutra 3.35 | Hṛdaye cittasaṁvit

Yoga Sutra 3.35 | Hṛdaye cittasaṁvit Yoga Sutra 3.35 in Context Sanskrit Text: हृदय े चित्तसंवित्।(Hṛdaye cittasaṁvit.) Literal Translation: “By Samyama on the heart (hṛdaya), knowledge of the workings of the mind (citta-saṁvit) is gained.” In Yoga Sutra 3.35, Patanjali explains the connection between the heart and the mind and how focused meditation on the

Yoga Sutra 3.35 | Hṛdaye cittasaṁvit Read More »

Education Sutras Yoga

Yoga Sutra 3.34 | Pratibhad vā sarvam

Yoga Sutra 3.34 | Pratibhad vā sarvam Yoga Sutra 3.34 in Context Sanskrit Text: प्रतिभाद्वा सर्वम्।(Pratibhad vā sarvam.) Literal Translation: “Through intuitive insight (pratibha), all knowledge is gained.” In Yoga Sutra 3.34, Patanjali highlights the extraordinary potential of intuitive wisdom (pratibha) to access universal knowledge. This intuitive state arises from deep meditative absorption, allowing the

Yoga Sutra 3.34 | Pratibhad vā sarvam Read More »

Education Sutras Yoga

Yoga Sutra 3.33 | Mūrdha-jyotiṣi siddha-darśanam

Yoga Sutra 3.33 | Mūrdha-jyotiṣi siddha-darśanam Yoga Sutra 3.33 in Context Sanskrit Text: मूर्धज्योतिषि सिद्धदर्शनम्।(Mūrdha-jyotiṣi siddha-darśanam.) Literal Translation: “By Samyama on the light at the crown of the head (mūrdha-jyotiṣi), the yogi gains vision of perfected beings (siddhas).” In Yoga Sutra 3.33, Patanjali describes the profound result of meditative focus on the crown of the

Yoga Sutra 3.33 | Mūrdha-jyotiṣi siddha-darśanam Read More »

Education Sutras Yoga

Yoga Sutra 3.32 | Kurma-nadyam sthairyam

Yoga Sutra 3.32 | Kurma-nadyam sthairyam Yoga Sutra 3.32 in Context Sanskrit Text: कूर्मनाड्यां स्थैर्यम्।(Kurma-nadyam sthairyam.) Literal Translation: “By Samyama on the Kurma Nadi, steadiness is achieved.” In Yoga Sutra 3.32, Patanjali describes how focused meditation on the Kurma Nadi, a subtle energy channel associated with stability, leads to the development of profound steadiness. This

Yoga Sutra 3.32 | Kurma-nadyam sthairyam Read More »

Curated Content Sutras Yoga

Yoga Sutra 3.31 | Kanthakupe kshut-pipasa-nivrttih

Yoga Sutra 3.31 | Kanthakupe kshut-pipasa-nivrttih Yoga Sutra 3.31 in Context Sanskrit Text: कण्ठकूपे क्षुत्पिपासानिवृत्तिः।(Kanthakupe kshut-pipasa-nivrttih.) Literal Translation: “By Samyama on the throat pit (kantha-kupe), hunger and thirst are overcome.” In Yoga Sutra 3.31, Patanjali describes the extraordinary ability to transcend physical sensations like hunger and thirst through focused meditation on the throat region. This

Yoga Sutra 3.31 | Kanthakupe kshut-pipasa-nivrttih Read More »

Education Sutras Yoga

Yoga Sutra 3.30 | Nabhichakre kāya-vyūha-jñānam

Yoga Sutra 3.30 | Nabhichakre kāya-vyūha-jñānam Yoga Sutra 3.30 in Context Sanskrit Text: नाभिचक्रे कायव्यूहज्ञानम्।(Nabhichakre kāya-vyūha-jñānam.) Literal Translation: “By Samyama on the navel center (nabhi-cakra), knowledge of the arrangement of the body is gained.” In Yoga Sutra 3.30, Patanjali explains how focused meditation on the navel center provides insight into the structure and arrangement of

Yoga Sutra 3.30 | Nabhichakre kāya-vyūha-jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.29 | Dhruve tad-gati-jñānam

Yoga Sutra 3.29 | Dhruve tad-gati-jñānam Yoga Sutra 3.29 in Context Sanskrit Text: ध्रुवे तद्गतिज्ञानम्।(Dhruve tad-gati-jñānam.) Literal Translation: “By Samyama on the Pole Star (Dhruva), knowledge of its movement is gained.” In Yoga Sutra 3.29, Patanjali introduces the concept of gaining insight into celestial movements through focused meditation. By applying Samyama to the Pole Star,

Yoga Sutra 3.29 | Dhruve tad-gati-jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.28 | Candre tārā-vyūha-jñānam

Yoga Sutra 3.28 | Candre tārā-vyūha-jñānam Yoga Sutra 3.28 in Context Sanskrit Text: चन्द्रे ताराव्यूहज्ञानम्।(Candre tārā-vyūha-jñānam.) Literal Translation: “By Samyama on the moon (candra), knowledge of the arrangement of the stars is gained.” In Yoga Sutra 3.28, Patanjali highlights the extraordinary insight that arises from focused meditation on the moon. By applying Samyama to the

Yoga Sutra 3.28 | Candre tārā-vyūha-jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.27 | Bhuvanajñānaṁ sūrye saṁyamāt

Yoga Sutra 3.27 | Bhuvanajñānaṁ sūrye saṁyamāt Yoga Sutra 3.27 in Context Sanskrit Text: भुवनज्ञानं सूर्ये संयमात्।(Bhuvanajñānaṁ sūrye saṁyamāt.) Literal Translation: “By Samyama on the sun (sūrya), knowledge of the world is gained.” In Yoga Sutra 3.27, Patanjali explains how focused meditation on the sun provides insight into the nature and structure of the world.

Yoga Sutra 3.27 | Bhuvanajñānaṁ sūrye saṁyamāt Read More »

Education Sutras Yoga

Yoga Sutra 3.26 | Pravṛty-āloka-nyāsāt sūkṣma-vyavahita-viprakṛṣṭa-jñānam

Yoga Sutra 3.26 | Pravṛty-āloka-nyāsāt sūkṣma-vyavahita-viprakṛṣṭa-jñānam Yoga Sutra 3.26 in Context Sanskrit Text: प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्।(Pravṛty-āloka-nyāsāt sūkṣma-vyavahita-viprakṛṣṭa-jñānam.) Literal Translation: “By Samyama on the light of perception, knowledge of the subtle, the veiled, and the distant is gained.” In Yoga Sutra 3.26, Patanjali explores how meditative focus on the light of awareness (āloka) allows the practitioner to transcend

Yoga Sutra 3.26 | Pravṛty-āloka-nyāsāt sūkṣma-vyavahita-viprakṛṣṭa-jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.25 | Baleṣu hastibalādīni

Yoga Sutra 3.25 | Baleṣu hastibalādīni Yoga Sutra 3.25 in Context Sanskrit Text: बलेषु हस्तिबलादीनि।(Baleṣu hastibalādīni.) Literal Translation: “By Samyama on the strength of an elephant and others, the practitioner attains their respective strength.” In Yoga Sutra 3.25, Patanjali describes how focused meditation on the concept of strength, symbolized by the power of an elephant,

Yoga Sutra 3.25 | Baleṣu hastibalādīni Read More »

Education Sutras Yoga

Yoga Sutra 3.24 | Maitryādiṣu balāni

Yoga Sutra 3.24 | Maitryādiṣu balāni Yoga Sutra 3.24 in Context Sanskrit Text: मैत्र्यादिषु बलानि।(Maitryādiṣu balāni.) Literal Translation: “Through Samyama on qualities such as friendliness (maitri), the practitioner gains strength in those qualities.” In Yoga Sutra 3.24, Patanjali describes how focused meditation on positive traits such as maitri (friendliness), karuna (compassion), and other virtues can

Yoga Sutra 3.24 | Maitryādiṣu balāni Read More »

Education Sutras Yoga

Yoga Sutra 3.23 | Sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād aparāntajñānam ariṣṭebhyo vā

Yoga Sutra 3.23 | Sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād aparāntajñānam ariṣṭebhyo vā Yoga Sutra 3.23 in Context Sanskrit Text: सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा।(Sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād aparāntajñānam ariṣṭebhyo vā.) Literal Translation: “Karma is of two kinds—soon to be fructified and late to be fructified. By making Samyama on these, or by the

Yoga Sutra 3.23 | Sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād aparāntajñānam ariṣṭebhyo vā Read More »

Education Sutras Yoga

Yoga Sutra 3.22 | Etena śabdādyantardhānamuktam

Yoga Sutra 3.22 | Etena śabdādyantardhānamuktam Yoga Sutra 3.22 in Context Sanskrit Text:Etena śabdādyantardhānamuktam. Literal Translation:“By this (practice), the disappearance or concealment of words and other such things is explained.” In Yoga Sutra 3.22, Patanjali elaborates on the potential outcomes of mastery in Samyama. By applying this focused meditative practice, the practitioner can achieve the

Yoga Sutra 3.22 | Etena śabdādyantardhānamuktam Read More »

Yoga

Yoga Sutra 3.21 | Kāya-rūpa-saṁyamāt tat-grahaṇa-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge ‘ntardhānam

Yoga Sutra 3.21 | Kāya-rūpa-saṁyamāt tat-grahaṇa-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge ‘ntardhānam Yoga Sutra 3.21 in Context Sanskrit Text:Kāya-rūpa-saṁyamāt tat-grahaṇa-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge ‘ntardhānam. Literal Translation:“By Samyama on the form of the body and suspending its power of being seen, there arises invisibility as the connection between the eye and light is broken.” Yoga Sutra 3.21 describes an extraordinary siddhi (yogic

Yoga Sutra 3.21 | Kāya-rūpa-saṁyamāt tat-grahaṇa-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge ‘ntardhānam Read More »

Sutras Yoga

Yoga Sutra 3.20 | Na ca tat sālambanaṁ tasya-aviṣayībhūtattvāt

Yoga Sutra 3.20 | Na ca tat sālambanaṁ tasya-aviṣayībhūtattvāt Yoga Sutra 3.20 in Context Sanskrit Text:Na ca tat sālambanaṁ tasya-aviṣayībhūtattvāt. Literal Translation:“But this knowledge (of another’s mind) does not include the support (basis or subject) of that mind, as it is beyond the scope of such inquiry.” Yoga Sutra 3.20 builds upon the preceding sutra

Yoga Sutra 3.20 | Na ca tat sālambanaṁ tasya-aviṣayībhūtattvāt Read More »

Education Sutras Yoga

Yoga Sutra 3.19 | Pratyayasya para-citta-jñānam

Yoga Sutra 3.19 | Pratyayasya para-citta-jñānam Yoga Sutra 3.19 in Context Sanskrit Text:Pratyayasya para-citta-jñānam. Literal Translation:“By Samyama on the tendencies of the mind, knowledge of another’s mind is obtained.” Yoga Sutra 3.19 explores the extraordinary insight gained through mastery of Samyama directed toward the mental patterns (pratyaya) of others. Patanjali explains that by observing the

Yoga Sutra 3.19 | Pratyayasya para-citta-jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.18 | Samskāra-sākṣāt-karaṇāt pūrva-jāti-jñānam

Yoga Sutra 3.18 | Samskāra-sākṣāt-karaṇāt pūrva-jāti-jñānam Yoga Sutra 3.18 in Context Sanskrit Text:Samskāra-sākṣāt-karaṇāt pūrva-jāti-jñānam. Literal Translation:“By direct perception of the latent impressions (samskaras), knowledge of previous births arises.” Yoga Sutra 3.18 introduces the extraordinary knowledge gained through Samyama when directed toward the subtle impressions (samskaras) stored in the mind. Patanjali explains that these impressions carry

Yoga Sutra 3.18 | Samskāra-sākṣāt-karaṇāt pūrva-jāti-jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.17 | Śabda-artha-pratyayānām itare-itara-adhyāsāt saṅkaraḥ tāt-pravibhāga-saṁyamāt sarva-bhūta-rūta-jñānam

Yoga Sutra 3.17 | Śabda-artha-pratyayānām itare-itara-adhyāsāt saṅkaraḥ tāt-pravibhāga-saṁyamāt sarva-bhūta-rūta-jñānam Yoga Sutra 3.17 in Context Sanskrit Text:Śabda-artha-pratyayānām itare-itara-adhyāsāt saṅkaraḥ tāt-pravibhāga-saṁyamāt sarva-bhūta-rūta-jñānam. Literal Translation:“By Samyama on the distinction between the word, meaning, and perception, knowledge of all sounds and their meanings is attained.” Yoga Sutra 3.17 explores the relationship between sound (śabda), meaning (artha), and mental perception

Yoga Sutra 3.17 | Śabda-artha-pratyayānām itare-itara-adhyāsāt saṅkaraḥ tāt-pravibhāga-saṁyamāt sarva-bhūta-rūta-jñānam Read More »

Education Sutras Yoga

Yoga Sutra 3.16 | Pariṇāma-traya-saṁyamād atīta-anāgata-jñānam.

Yoga Sutra 3.16 | Pariṇāma-traya-saṁyamād atīta-anāgata-jñānam. Yoga Sutra 3.16 in Context Sanskrit Text:Pariṇāma-traya-saṁyamād atīta-anāgata-jñānam. Literal Translation:“Through the practice of Samyama on the three types of transformation, knowledge of the past and future arises.” Yoga Sutra 3.16 introduces the extraordinary knowledge (jñānam) gained through mastery of Samyama when directed toward the three types of transformation (pariṇāma).

Yoga Sutra 3.16 | Pariṇāma-traya-saṁyamād atīta-anāgata-jñānam. Read More »

Education Sutras Yoga

Yoga Sutra 3.15 | Krama-anyatvaṁ pariṇāma-anyatve hetuḥ

Yoga Sutra 3.15 | Krama-anyatvaṁ pariṇāma-anyatve hetuḥ Yoga Sutra 3.15 in Context Sanskrit Text:Krama-anyatvaṁ pariṇāma-anyatve hetuḥ. Literal Translation:“The sequence of change is the cause of the differences in transformation.” Yoga Sutra 3.15 highlights the role of sequential order (krama) in driving transformation (parinama). Patanjali explains that all transformations, whether internal (of the mind) or external

Yoga Sutra 3.15 | Krama-anyatvaṁ pariṇāma-anyatve hetuḥ Read More »

Education Sutras Yoga

Yoga Sutra 3.14 | Śānta-udita-avyapadeśya-dharma-anupātī dharmī

Yoga Sutra 3.14 | Śānta-udita-avyapadeśya-dharma-anupātī dharmī Yoga Sutra 3.14 in Context Sanskrit Text:Śānta-udita-avyapadeśya-dharma-anupātī dharmī. Literal Translation:“The substratum of change (dharmī) follows the sequence of quiescence, activation, and latent potential within its essential characteristics.” Yoga Sutra 3.14 explores the nature of transformation (parinama) by examining the underlying substance (dharmī) that undergoes change. Patanjali describes how the

Yoga Sutra 3.14 | Śānta-udita-avyapadeśya-dharma-anupātī dharmī Read More »

Education Sutras Yoga
Review Your Cart
0
Add Coupon Code
Subtotal