Yoga Sutra 3.43 | Kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge’ntardhānam
Yoga Sutra 3.43 | Kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge’ntardhānam Yoga Sutra 3.43 in Context Sanskrit Text: कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुप्रकाशासंप्रयोगेऽन्तर्धानम्।(Kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge’ntardhānam.) Literal Translation: “By Samyama on the form of the body, by suspending its power to be perceived, and by disconnecting the light of perception from the eyes, invisibility (antardhānam) is achieved.” In Yoga Sutra 3.43, Patanjali explains […]